Declension table of ?kuṅkumāṅkā

Deva

FeminineSingularDualPlural
Nominativekuṅkumāṅkā kuṅkumāṅke kuṅkumāṅkāḥ
Vocativekuṅkumāṅke kuṅkumāṅke kuṅkumāṅkāḥ
Accusativekuṅkumāṅkām kuṅkumāṅke kuṅkumāṅkāḥ
Instrumentalkuṅkumāṅkayā kuṅkumāṅkābhyām kuṅkumāṅkābhiḥ
Dativekuṅkumāṅkāyai kuṅkumāṅkābhyām kuṅkumāṅkābhyaḥ
Ablativekuṅkumāṅkāyāḥ kuṅkumāṅkābhyām kuṅkumāṅkābhyaḥ
Genitivekuṅkumāṅkāyāḥ kuṅkumāṅkayoḥ kuṅkumāṅkānām
Locativekuṅkumāṅkāyām kuṅkumāṅkayoḥ kuṅkumāṅkāsu

Adverb -kuṅkumāṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria