Declension table of ?kuṅkumāṅka

Deva

NeuterSingularDualPlural
Nominativekuṅkumāṅkam kuṅkumāṅke kuṅkumāṅkāni
Vocativekuṅkumāṅka kuṅkumāṅke kuṅkumāṅkāni
Accusativekuṅkumāṅkam kuṅkumāṅke kuṅkumāṅkāni
Instrumentalkuṅkumāṅkena kuṅkumāṅkābhyām kuṅkumāṅkaiḥ
Dativekuṅkumāṅkāya kuṅkumāṅkābhyām kuṅkumāṅkebhyaḥ
Ablativekuṅkumāṅkāt kuṅkumāṅkābhyām kuṅkumāṅkebhyaḥ
Genitivekuṅkumāṅkasya kuṅkumāṅkayoḥ kuṅkumāṅkānām
Locativekuṅkumāṅke kuṅkumāṅkayoḥ kuṅkumāṅkeṣu

Compound kuṅkumāṅka -

Adverb -kuṅkumāṅkam -kuṅkumāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria