Declension table of ?kuṅkumāṅka

Deva

MasculineSingularDualPlural
Nominativekuṅkumāṅkaḥ kuṅkumāṅkau kuṅkumāṅkāḥ
Vocativekuṅkumāṅka kuṅkumāṅkau kuṅkumāṅkāḥ
Accusativekuṅkumāṅkam kuṅkumāṅkau kuṅkumāṅkān
Instrumentalkuṅkumāṅkena kuṅkumāṅkābhyām kuṅkumāṅkaiḥ kuṅkumāṅkebhiḥ
Dativekuṅkumāṅkāya kuṅkumāṅkābhyām kuṅkumāṅkebhyaḥ
Ablativekuṅkumāṅkāt kuṅkumāṅkābhyām kuṅkumāṅkebhyaḥ
Genitivekuṅkumāṅkasya kuṅkumāṅkayoḥ kuṅkumāṅkānām
Locativekuṅkumāṅke kuṅkumāṅkayoḥ kuṅkumāṅkeṣu

Compound kuṅkumāṅka -

Adverb -kuṅkumāṅkam -kuṅkumāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria