Declension table of ?kudraṅga

Deva

MasculineSingularDualPlural
Nominativekudraṅgaḥ kudraṅgau kudraṅgāḥ
Vocativekudraṅga kudraṅgau kudraṅgāḥ
Accusativekudraṅgam kudraṅgau kudraṅgān
Instrumentalkudraṅgeṇa kudraṅgābhyām kudraṅgaiḥ kudraṅgebhiḥ
Dativekudraṅgāya kudraṅgābhyām kudraṅgebhyaḥ
Ablativekudraṅgāt kudraṅgābhyām kudraṅgebhyaḥ
Genitivekudraṅgasya kudraṅgayoḥ kudraṅgāṇām
Locativekudraṅge kudraṅgayoḥ kudraṅgeṣu

Compound kudraṅga -

Adverb -kudraṅgam -kudraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria