Declension table of ?kudarśana

Deva

NeuterSingularDualPlural
Nominativekudarśanam kudarśane kudarśanāni
Vocativekudarśana kudarśane kudarśanāni
Accusativekudarśanam kudarśane kudarśanāni
Instrumentalkudarśanena kudarśanābhyām kudarśanaiḥ
Dativekudarśanāya kudarśanābhyām kudarśanebhyaḥ
Ablativekudarśanāt kudarśanābhyām kudarśanebhyaḥ
Genitivekudarśanasya kudarśanayoḥ kudarśanānām
Locativekudarśane kudarśanayoḥ kudarśaneṣu

Compound kudarśana -

Adverb -kudarśanam -kudarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria