Declension table of ?kudṛṣṭinī

Deva

FeminineSingularDualPlural
Nominativekudṛṣṭinī kudṛṣṭinyau kudṛṣṭinyaḥ
Vocativekudṛṣṭini kudṛṣṭinyau kudṛṣṭinyaḥ
Accusativekudṛṣṭinīm kudṛṣṭinyau kudṛṣṭinīḥ
Instrumentalkudṛṣṭinyā kudṛṣṭinībhyām kudṛṣṭinībhiḥ
Dativekudṛṣṭinyai kudṛṣṭinībhyām kudṛṣṭinībhyaḥ
Ablativekudṛṣṭinyāḥ kudṛṣṭinībhyām kudṛṣṭinībhyaḥ
Genitivekudṛṣṭinyāḥ kudṛṣṭinyoḥ kudṛṣṭinīnām
Locativekudṛṣṭinyām kudṛṣṭinyoḥ kudṛṣṭinīṣu

Compound kudṛṣṭini - kudṛṣṭinī -

Adverb -kudṛṣṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria