Declension table of kudṛṣṭi

Deva

NeuterSingularDualPlural
Nominativekudṛṣṭi kudṛṣṭinī kudṛṣṭīni
Vocativekudṛṣṭi kudṛṣṭinī kudṛṣṭīni
Accusativekudṛṣṭi kudṛṣṭinī kudṛṣṭīni
Instrumentalkudṛṣṭinā kudṛṣṭibhyām kudṛṣṭibhiḥ
Dativekudṛṣṭine kudṛṣṭibhyām kudṛṣṭibhyaḥ
Ablativekudṛṣṭinaḥ kudṛṣṭibhyām kudṛṣṭibhyaḥ
Genitivekudṛṣṭinaḥ kudṛṣṭinoḥ kudṛṣṭīnām
Locativekudṛṣṭini kudṛṣṭinoḥ kudṛṣṭiṣu

Compound kudṛṣṭi -

Adverb -kudṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria