Declension table of kudṛṣṭi

Deva

MasculineSingularDualPlural
Nominativekudṛṣṭiḥ kudṛṣṭī kudṛṣṭayaḥ
Vocativekudṛṣṭe kudṛṣṭī kudṛṣṭayaḥ
Accusativekudṛṣṭim kudṛṣṭī kudṛṣṭīn
Instrumentalkudṛṣṭinā kudṛṣṭibhyām kudṛṣṭibhiḥ
Dativekudṛṣṭaye kudṛṣṭibhyām kudṛṣṭibhyaḥ
Ablativekudṛṣṭeḥ kudṛṣṭibhyām kudṛṣṭibhyaḥ
Genitivekudṛṣṭeḥ kudṛṣṭyoḥ kudṛṣṭīnām
Locativekudṛṣṭau kudṛṣṭyoḥ kudṛṣṭiṣu

Compound kudṛṣṭi -

Adverb -kudṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria