Declension table of ?kudṛṣṭa

Deva

NeuterSingularDualPlural
Nominativekudṛṣṭam kudṛṣṭe kudṛṣṭāni
Vocativekudṛṣṭa kudṛṣṭe kudṛṣṭāni
Accusativekudṛṣṭam kudṛṣṭe kudṛṣṭāni
Instrumentalkudṛṣṭena kudṛṣṭābhyām kudṛṣṭaiḥ
Dativekudṛṣṭāya kudṛṣṭābhyām kudṛṣṭebhyaḥ
Ablativekudṛṣṭāt kudṛṣṭābhyām kudṛṣṭebhyaḥ
Genitivekudṛṣṭasya kudṛṣṭayoḥ kudṛṣṭānām
Locativekudṛṣṭe kudṛṣṭayoḥ kudṛṣṭeṣu

Compound kudṛṣṭa -

Adverb -kudṛṣṭam -kudṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria