Declension table of ?kudṛṣṭa

Deva

MasculineSingularDualPlural
Nominativekudṛṣṭaḥ kudṛṣṭau kudṛṣṭāḥ
Vocativekudṛṣṭa kudṛṣṭau kudṛṣṭāḥ
Accusativekudṛṣṭam kudṛṣṭau kudṛṣṭān
Instrumentalkudṛṣṭena kudṛṣṭābhyām kudṛṣṭaiḥ kudṛṣṭebhiḥ
Dativekudṛṣṭāya kudṛṣṭābhyām kudṛṣṭebhyaḥ
Ablativekudṛṣṭāt kudṛṣṭābhyām kudṛṣṭebhyaḥ
Genitivekudṛṣṭasya kudṛṣṭayoḥ kudṛṣṭānām
Locativekudṛṣṭe kudṛṣṭayoḥ kudṛṣṭeṣu

Compound kudṛṣṭa -

Adverb -kudṛṣṭam -kudṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria