Declension table of ?kuceṣṭā

Deva

FeminineSingularDualPlural
Nominativekuceṣṭā kuceṣṭe kuceṣṭāḥ
Vocativekuceṣṭe kuceṣṭe kuceṣṭāḥ
Accusativekuceṣṭām kuceṣṭe kuceṣṭāḥ
Instrumentalkuceṣṭayā kuceṣṭābhyām kuceṣṭābhiḥ
Dativekuceṣṭāyai kuceṣṭābhyām kuceṣṭābhyaḥ
Ablativekuceṣṭāyāḥ kuceṣṭābhyām kuceṣṭābhyaḥ
Genitivekuceṣṭāyāḥ kuceṣṭayoḥ kuceṣṭānām
Locativekuceṣṭāyām kuceṣṭayoḥ kuceṣṭāsu

Adverb -kuceṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria