Declension table of ?kucaṇḍikā

Deva

FeminineSingularDualPlural
Nominativekucaṇḍikā kucaṇḍike kucaṇḍikāḥ
Vocativekucaṇḍike kucaṇḍike kucaṇḍikāḥ
Accusativekucaṇḍikām kucaṇḍike kucaṇḍikāḥ
Instrumentalkucaṇḍikayā kucaṇḍikābhyām kucaṇḍikābhiḥ
Dativekucaṇḍikāyai kucaṇḍikābhyām kucaṇḍikābhyaḥ
Ablativekucaṇḍikāyāḥ kucaṇḍikābhyām kucaṇḍikābhyaḥ
Genitivekucaṇḍikāyāḥ kucaṇḍikayoḥ kucaṇḍikānām
Locativekucaṇḍikāyām kucaṇḍikayoḥ kucaṇḍikāsu

Adverb -kucaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria