Declension table of ?kubjita

Deva

NeuterSingularDualPlural
Nominativekubjitam kubjite kubjitāni
Vocativekubjita kubjite kubjitāni
Accusativekubjitam kubjite kubjitāni
Instrumentalkubjitena kubjitābhyām kubjitaiḥ
Dativekubjitāya kubjitābhyām kubjitebhyaḥ
Ablativekubjitāt kubjitābhyām kubjitebhyaḥ
Genitivekubjitasya kubjitayoḥ kubjitānām
Locativekubjite kubjitayoḥ kubjiteṣu

Compound kubjita -

Adverb -kubjitam -kubjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria