Declension table of ?kubjimatā

Deva

FeminineSingularDualPlural
Nominativekubjimatā kubjimate kubjimatāḥ
Vocativekubjimate kubjimate kubjimatāḥ
Accusativekubjimatām kubjimate kubjimatāḥ
Instrumentalkubjimatayā kubjimatābhyām kubjimatābhiḥ
Dativekubjimatāyai kubjimatābhyām kubjimatābhyaḥ
Ablativekubjimatāyāḥ kubjimatābhyām kubjimatābhyaḥ
Genitivekubjimatāyāḥ kubjimatayoḥ kubjimatānām
Locativekubjimatāyām kubjimatayoḥ kubjimatāsu

Adverb -kubjimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria