Declension table of ?kubjimat

Deva

NeuterSingularDualPlural
Nominativekubjimat kubjimantī kubjimatī kubjimanti
Vocativekubjimat kubjimantī kubjimatī kubjimanti
Accusativekubjimat kubjimantī kubjimatī kubjimanti
Instrumentalkubjimatā kubjimadbhyām kubjimadbhiḥ
Dativekubjimate kubjimadbhyām kubjimadbhyaḥ
Ablativekubjimataḥ kubjimadbhyām kubjimadbhyaḥ
Genitivekubjimataḥ kubjimatoḥ kubjimatām
Locativekubjimati kubjimatoḥ kubjimatsu

Adverb -kubjimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria