Declension table of ?kubjavāmana

Deva

NeuterSingularDualPlural
Nominativekubjavāmanam kubjavāmane kubjavāmanāni
Vocativekubjavāmana kubjavāmane kubjavāmanāni
Accusativekubjavāmanam kubjavāmane kubjavāmanāni
Instrumentalkubjavāmanena kubjavāmanābhyām kubjavāmanaiḥ
Dativekubjavāmanāya kubjavāmanābhyām kubjavāmanebhyaḥ
Ablativekubjavāmanāt kubjavāmanābhyām kubjavāmanebhyaḥ
Genitivekubjavāmanasya kubjavāmanayoḥ kubjavāmanānām
Locativekubjavāmane kubjavāmanayoḥ kubjavāmaneṣu

Compound kubjavāmana -

Adverb -kubjavāmanam -kubjavāmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria