Declension table of ?kubhūmi

Deva

FeminineSingularDualPlural
Nominativekubhūmiḥ kubhūmī kubhūmayaḥ
Vocativekubhūme kubhūmī kubhūmayaḥ
Accusativekubhūmim kubhūmī kubhūmīḥ
Instrumentalkubhūmyā kubhūmibhyām kubhūmibhiḥ
Dativekubhūmyai kubhūmaye kubhūmibhyām kubhūmibhyaḥ
Ablativekubhūmyāḥ kubhūmeḥ kubhūmibhyām kubhūmibhyaḥ
Genitivekubhūmyāḥ kubhūmeḥ kubhūmyoḥ kubhūmīnām
Locativekubhūmyām kubhūmau kubhūmyoḥ kubhūmiṣu

Compound kubhūmi -

Adverb -kubhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria