Declension table of ?kubhikṣu

Deva

MasculineSingularDualPlural
Nominativekubhikṣuḥ kubhikṣū kubhikṣavaḥ
Vocativekubhikṣo kubhikṣū kubhikṣavaḥ
Accusativekubhikṣum kubhikṣū kubhikṣūn
Instrumentalkubhikṣuṇā kubhikṣubhyām kubhikṣubhiḥ
Dativekubhikṣave kubhikṣubhyām kubhikṣubhyaḥ
Ablativekubhikṣoḥ kubhikṣubhyām kubhikṣubhyaḥ
Genitivekubhikṣoḥ kubhikṣvoḥ kubhikṣūṇām
Locativekubhikṣau kubhikṣvoḥ kubhikṣuṣu

Compound kubhikṣu -

Adverb -kubhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria