Declension table of ?kuberavana

Deva

NeuterSingularDualPlural
Nominativekuberavanam kuberavane kuberavanāni
Vocativekuberavana kuberavane kuberavanāni
Accusativekuberavanam kuberavane kuberavanāni
Instrumentalkuberavanena kuberavanābhyām kuberavanaiḥ
Dativekuberavanāya kuberavanābhyām kuberavanebhyaḥ
Ablativekuberavanāt kuberavanābhyām kuberavanebhyaḥ
Genitivekuberavanasya kuberavanayoḥ kuberavanānām
Locativekuberavane kuberavanayoḥ kuberavaneṣu

Compound kuberavana -

Adverb -kuberavanam -kuberavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria