Declension table of ?kuberākṣa

Deva

MasculineSingularDualPlural
Nominativekuberākṣaḥ kuberākṣau kuberākṣāḥ
Vocativekuberākṣa kuberākṣau kuberākṣāḥ
Accusativekuberākṣam kuberākṣau kuberākṣān
Instrumentalkuberākṣeṇa kuberākṣābhyām kuberākṣaiḥ kuberākṣebhiḥ
Dativekuberākṣāya kuberākṣābhyām kuberākṣebhyaḥ
Ablativekuberākṣāt kuberākṣābhyām kuberākṣebhyaḥ
Genitivekuberākṣasya kuberākṣayoḥ kuberākṣāṇām
Locativekuberākṣe kuberākṣayoḥ kuberākṣeṣu

Compound kuberākṣa -

Adverb -kuberākṣam -kuberākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria