Declension table of ?kuṭuṅgaka

Deva

MasculineSingularDualPlural
Nominativekuṭuṅgakaḥ kuṭuṅgakau kuṭuṅgakāḥ
Vocativekuṭuṅgaka kuṭuṅgakau kuṭuṅgakāḥ
Accusativekuṭuṅgakam kuṭuṅgakau kuṭuṅgakān
Instrumentalkuṭuṅgakena kuṭuṅgakābhyām kuṭuṅgakaiḥ kuṭuṅgakebhiḥ
Dativekuṭuṅgakāya kuṭuṅgakābhyām kuṭuṅgakebhyaḥ
Ablativekuṭuṅgakāt kuṭuṅgakābhyām kuṭuṅgakebhyaḥ
Genitivekuṭuṅgakasya kuṭuṅgakayoḥ kuṭuṅgakānām
Locativekuṭuṅgake kuṭuṅgakayoḥ kuṭuṅgakeṣu

Compound kuṭuṅgaka -

Adverb -kuṭuṅgakam -kuṭuṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria