Declension table of ?kuṭilatva

Deva

NeuterSingularDualPlural
Nominativekuṭilatvam kuṭilatve kuṭilatvāni
Vocativekuṭilatva kuṭilatve kuṭilatvāni
Accusativekuṭilatvam kuṭilatve kuṭilatvāni
Instrumentalkuṭilatvena kuṭilatvābhyām kuṭilatvaiḥ
Dativekuṭilatvāya kuṭilatvābhyām kuṭilatvebhyaḥ
Ablativekuṭilatvāt kuṭilatvābhyām kuṭilatvebhyaḥ
Genitivekuṭilatvasya kuṭilatvayoḥ kuṭilatvānām
Locativekuṭilatve kuṭilatvayoḥ kuṭilatveṣu

Compound kuṭilatva -

Adverb -kuṭilatvam -kuṭilatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria