Declension table of ?kuṭilatā

Deva

FeminineSingularDualPlural
Nominativekuṭilatā kuṭilate kuṭilatāḥ
Vocativekuṭilate kuṭilate kuṭilatāḥ
Accusativekuṭilatām kuṭilate kuṭilatāḥ
Instrumentalkuṭilatayā kuṭilatābhyām kuṭilatābhiḥ
Dativekuṭilatāyai kuṭilatābhyām kuṭilatābhyaḥ
Ablativekuṭilatāyāḥ kuṭilatābhyām kuṭilatābhyaḥ
Genitivekuṭilatāyāḥ kuṭilatayoḥ kuṭilatānām
Locativekuṭilatāyām kuṭilatayoḥ kuṭilatāsu

Adverb -kuṭilatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria