Declension table of ?kuṭilapuṣpikā

Deva

FeminineSingularDualPlural
Nominativekuṭilapuṣpikā kuṭilapuṣpike kuṭilapuṣpikāḥ
Vocativekuṭilapuṣpike kuṭilapuṣpike kuṭilapuṣpikāḥ
Accusativekuṭilapuṣpikām kuṭilapuṣpike kuṭilapuṣpikāḥ
Instrumentalkuṭilapuṣpikayā kuṭilapuṣpikābhyām kuṭilapuṣpikābhiḥ
Dativekuṭilapuṣpikāyai kuṭilapuṣpikābhyām kuṭilapuṣpikābhyaḥ
Ablativekuṭilapuṣpikāyāḥ kuṭilapuṣpikābhyām kuṭilapuṣpikābhyaḥ
Genitivekuṭilapuṣpikāyāḥ kuṭilapuṣpikayoḥ kuṭilapuṣpikāṇām
Locativekuṭilapuṣpikāyām kuṭilapuṣpikayoḥ kuṭilapuṣpikāsu

Adverb -kuṭilapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria