Declension table of ?kuṭilapakṣman

Deva

NeuterSingularDualPlural
Nominativekuṭilapakṣma kuṭilapakṣmaṇī kuṭilapakṣmāṇi
Vocativekuṭilapakṣman kuṭilapakṣma kuṭilapakṣmaṇī kuṭilapakṣmāṇi
Accusativekuṭilapakṣma kuṭilapakṣmaṇī kuṭilapakṣmāṇi
Instrumentalkuṭilapakṣmaṇā kuṭilapakṣmabhyām kuṭilapakṣmabhiḥ
Dativekuṭilapakṣmaṇe kuṭilapakṣmabhyām kuṭilapakṣmabhyaḥ
Ablativekuṭilapakṣmaṇaḥ kuṭilapakṣmabhyām kuṭilapakṣmabhyaḥ
Genitivekuṭilapakṣmaṇaḥ kuṭilapakṣmaṇoḥ kuṭilapakṣmaṇām
Locativekuṭilapakṣmaṇi kuṭilapakṣmaṇoḥ kuṭilapakṣmasu

Compound kuṭilapakṣma -

Adverb -kuṭilapakṣma -kuṭilapakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria