Declension table of ?kuṭilapakṣman

Deva

MasculineSingularDualPlural
Nominativekuṭilapakṣmā kuṭilapakṣmāṇau kuṭilapakṣmāṇaḥ
Vocativekuṭilapakṣman kuṭilapakṣmāṇau kuṭilapakṣmāṇaḥ
Accusativekuṭilapakṣmāṇam kuṭilapakṣmāṇau kuṭilapakṣmaṇaḥ
Instrumentalkuṭilapakṣmaṇā kuṭilapakṣmabhyām kuṭilapakṣmabhiḥ
Dativekuṭilapakṣmaṇe kuṭilapakṣmabhyām kuṭilapakṣmabhyaḥ
Ablativekuṭilapakṣmaṇaḥ kuṭilapakṣmabhyām kuṭilapakṣmabhyaḥ
Genitivekuṭilapakṣmaṇaḥ kuṭilapakṣmaṇoḥ kuṭilapakṣmaṇām
Locativekuṭilapakṣmaṇi kuṭilapakṣmaṇoḥ kuṭilapakṣmasu

Compound kuṭilapakṣma -

Adverb -kuṭilapakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria