Declension table of ?kuṭilapakṣmaṇā

Deva

FeminineSingularDualPlural
Nominativekuṭilapakṣmaṇā kuṭilapakṣmaṇe kuṭilapakṣmaṇāḥ
Vocativekuṭilapakṣmaṇe kuṭilapakṣmaṇe kuṭilapakṣmaṇāḥ
Accusativekuṭilapakṣmaṇām kuṭilapakṣmaṇe kuṭilapakṣmaṇāḥ
Instrumentalkuṭilapakṣmaṇayā kuṭilapakṣmaṇābhyām kuṭilapakṣmaṇābhiḥ
Dativekuṭilapakṣmaṇāyai kuṭilapakṣmaṇābhyām kuṭilapakṣmaṇābhyaḥ
Ablativekuṭilapakṣmaṇāyāḥ kuṭilapakṣmaṇābhyām kuṭilapakṣmaṇābhyaḥ
Genitivekuṭilapakṣmaṇāyāḥ kuṭilapakṣmaṇayoḥ kuṭilapakṣmaṇānām
Locativekuṭilapakṣmaṇāyām kuṭilapakṣmaṇayoḥ kuṭilapakṣmaṇāsu

Adverb -kuṭilapakṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria