Declension table of ?kuṭilamanasā

Deva

FeminineSingularDualPlural
Nominativekuṭilamanasā kuṭilamanase kuṭilamanasāḥ
Vocativekuṭilamanase kuṭilamanase kuṭilamanasāḥ
Accusativekuṭilamanasām kuṭilamanase kuṭilamanasāḥ
Instrumentalkuṭilamanasayā kuṭilamanasābhyām kuṭilamanasābhiḥ
Dativekuṭilamanasāyai kuṭilamanasābhyām kuṭilamanasābhyaḥ
Ablativekuṭilamanasāyāḥ kuṭilamanasābhyām kuṭilamanasābhyaḥ
Genitivekuṭilamanasāyāḥ kuṭilamanasayoḥ kuṭilamanasānām
Locativekuṭilamanasāyām kuṭilamanasayoḥ kuṭilamanasāsu

Adverb -kuṭilamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria