Declension table of ?kuṭilagāmitva

Deva

NeuterSingularDualPlural
Nominativekuṭilagāmitvam kuṭilagāmitve kuṭilagāmitvāni
Vocativekuṭilagāmitva kuṭilagāmitve kuṭilagāmitvāni
Accusativekuṭilagāmitvam kuṭilagāmitve kuṭilagāmitvāni
Instrumentalkuṭilagāmitvena kuṭilagāmitvābhyām kuṭilagāmitvaiḥ
Dativekuṭilagāmitvāya kuṭilagāmitvābhyām kuṭilagāmitvebhyaḥ
Ablativekuṭilagāmitvāt kuṭilagāmitvābhyām kuṭilagāmitvebhyaḥ
Genitivekuṭilagāmitvasya kuṭilagāmitvayoḥ kuṭilagāmitvānām
Locativekuṭilagāmitve kuṭilagāmitvayoḥ kuṭilagāmitveṣu

Compound kuṭilagāmitva -

Adverb -kuṭilagāmitvam -kuṭilagāmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria