Declension table of ?kuṭilāśaya

Deva

NeuterSingularDualPlural
Nominativekuṭilāśayam kuṭilāśaye kuṭilāśayāni
Vocativekuṭilāśaya kuṭilāśaye kuṭilāśayāni
Accusativekuṭilāśayam kuṭilāśaye kuṭilāśayāni
Instrumentalkuṭilāśayena kuṭilāśayābhyām kuṭilāśayaiḥ
Dativekuṭilāśayāya kuṭilāśayābhyām kuṭilāśayebhyaḥ
Ablativekuṭilāśayāt kuṭilāśayābhyām kuṭilāśayebhyaḥ
Genitivekuṭilāśayasya kuṭilāśayayoḥ kuṭilāśayānām
Locativekuṭilāśaye kuṭilāśayayoḥ kuṭilāśayeṣu

Compound kuṭilāśaya -

Adverb -kuṭilāśayam -kuṭilāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria