Declension table of ?kuṭikoṣṭikā

Deva

FeminineSingularDualPlural
Nominativekuṭikoṣṭikā kuṭikoṣṭike kuṭikoṣṭikāḥ
Vocativekuṭikoṣṭike kuṭikoṣṭike kuṭikoṣṭikāḥ
Accusativekuṭikoṣṭikām kuṭikoṣṭike kuṭikoṣṭikāḥ
Instrumentalkuṭikoṣṭikayā kuṭikoṣṭikābhyām kuṭikoṣṭikābhiḥ
Dativekuṭikoṣṭikāyai kuṭikoṣṭikābhyām kuṭikoṣṭikābhyaḥ
Ablativekuṭikoṣṭikāyāḥ kuṭikoṣṭikābhyām kuṭikoṣṭikābhyaḥ
Genitivekuṭikoṣṭikāyāḥ kuṭikoṣṭikayoḥ kuṭikoṣṭikānām
Locativekuṭikoṣṭikāyām kuṭikoṣṭikayoḥ kuṭikoṣṭikāsu

Adverb -kuṭikoṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria