Declension table of kuṭika

Deva

NeuterSingularDualPlural
Nominativekuṭikam kuṭike kuṭikāni
Vocativekuṭika kuṭike kuṭikāni
Accusativekuṭikam kuṭike kuṭikāni
Instrumentalkuṭikena kuṭikābhyām kuṭikaiḥ
Dativekuṭikāya kuṭikābhyām kuṭikebhyaḥ
Ablativekuṭikāt kuṭikābhyām kuṭikebhyaḥ
Genitivekuṭikasya kuṭikayoḥ kuṭikānām
Locativekuṭike kuṭikayoḥ kuṭikeṣu

Compound kuṭika -

Adverb -kuṭikam -kuṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria