Declension table of kuṭika

Deva

MasculineSingularDualPlural
Nominativekuṭikaḥ kuṭikau kuṭikāḥ
Vocativekuṭika kuṭikau kuṭikāḥ
Accusativekuṭikam kuṭikau kuṭikān
Instrumentalkuṭikena kuṭikābhyām kuṭikaiḥ kuṭikebhiḥ
Dativekuṭikāya kuṭikābhyām kuṭikebhyaḥ
Ablativekuṭikāt kuṭikābhyām kuṭikebhyaḥ
Genitivekuṭikasya kuṭikayoḥ kuṭikānām
Locativekuṭike kuṭikayoḥ kuṭikeṣu

Compound kuṭika -

Adverb -kuṭikam -kuṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria