Declension table of ?kuṭīpraveśa

Deva

MasculineSingularDualPlural
Nominativekuṭīpraveśaḥ kuṭīpraveśau kuṭīpraveśāḥ
Vocativekuṭīpraveśa kuṭīpraveśau kuṭīpraveśāḥ
Accusativekuṭīpraveśam kuṭīpraveśau kuṭīpraveśān
Instrumentalkuṭīpraveśena kuṭīpraveśābhyām kuṭīpraveśaiḥ kuṭīpraveśebhiḥ
Dativekuṭīpraveśāya kuṭīpraveśābhyām kuṭīpraveśebhyaḥ
Ablativekuṭīpraveśāt kuṭīpraveśābhyām kuṭīpraveśebhyaḥ
Genitivekuṭīpraveśasya kuṭīpraveśayoḥ kuṭīpraveśānām
Locativekuṭīpraveśe kuṭīpraveśayoḥ kuṭīpraveśeṣu

Compound kuṭīpraveśa -

Adverb -kuṭīpraveśam -kuṭīpraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria