Declension table of ?kuṭīmukha

Deva

MasculineSingularDualPlural
Nominativekuṭīmukhaḥ kuṭīmukhau kuṭīmukhāḥ
Vocativekuṭīmukha kuṭīmukhau kuṭīmukhāḥ
Accusativekuṭīmukham kuṭīmukhau kuṭīmukhān
Instrumentalkuṭīmukhena kuṭīmukhābhyām kuṭīmukhaiḥ kuṭīmukhebhiḥ
Dativekuṭīmukhāya kuṭīmukhābhyām kuṭīmukhebhyaḥ
Ablativekuṭīmukhāt kuṭīmukhābhyām kuṭīmukhebhyaḥ
Genitivekuṭīmukhasya kuṭīmukhayoḥ kuṭīmukhānām
Locativekuṭīmukhe kuṭīmukhayoḥ kuṭīmukheṣu

Compound kuṭīmukha -

Adverb -kuṭīmukham -kuṭīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria