Declension table of kuṭīkṛta

Deva

NeuterSingularDualPlural
Nominativekuṭīkṛtam kuṭīkṛte kuṭīkṛtāni
Vocativekuṭīkṛta kuṭīkṛte kuṭīkṛtāni
Accusativekuṭīkṛtam kuṭīkṛte kuṭīkṛtāni
Instrumentalkuṭīkṛtena kuṭīkṛtābhyām kuṭīkṛtaiḥ
Dativekuṭīkṛtāya kuṭīkṛtābhyām kuṭīkṛtebhyaḥ
Ablativekuṭīkṛtāt kuṭīkṛtābhyām kuṭīkṛtebhyaḥ
Genitivekuṭīkṛtasya kuṭīkṛtayoḥ kuṭīkṛtānām
Locativekuṭīkṛte kuṭīkṛtayoḥ kuṭīkṛteṣu

Compound kuṭīkṛta -

Adverb -kuṭīkṛtam -kuṭīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria