Declension table of ?kuṭīgatā

Deva

FeminineSingularDualPlural
Nominativekuṭīgatā kuṭīgate kuṭīgatāḥ
Vocativekuṭīgate kuṭīgate kuṭīgatāḥ
Accusativekuṭīgatām kuṭīgate kuṭīgatāḥ
Instrumentalkuṭīgatayā kuṭīgatābhyām kuṭīgatābhiḥ
Dativekuṭīgatāyai kuṭīgatābhyām kuṭīgatābhyaḥ
Ablativekuṭīgatāyāḥ kuṭīgatābhyām kuṭīgatābhyaḥ
Genitivekuṭīgatāyāḥ kuṭīgatayoḥ kuṭīgatānām
Locativekuṭīgatāyām kuṭīgatayoḥ kuṭīgatāsu

Adverb -kuṭīgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria