Declension table of ?kuṭīcaka

Deva

MasculineSingularDualPlural
Nominativekuṭīcakaḥ kuṭīcakau kuṭīcakāḥ
Vocativekuṭīcaka kuṭīcakau kuṭīcakāḥ
Accusativekuṭīcakam kuṭīcakau kuṭīcakān
Instrumentalkuṭīcakena kuṭīcakābhyām kuṭīcakaiḥ kuṭīcakebhiḥ
Dativekuṭīcakāya kuṭīcakābhyām kuṭīcakebhyaḥ
Ablativekuṭīcakāt kuṭīcakābhyām kuṭīcakebhyaḥ
Genitivekuṭīcakasya kuṭīcakayoḥ kuṭīcakānām
Locativekuṭīcake kuṭīcakayoḥ kuṭīcakeṣu

Compound kuṭīcaka -

Adverb -kuṭīcakam -kuṭīcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria