Declension table of kuṭi

Deva

MasculineSingularDualPlural
Nominativekuṭiḥ kuṭī kuṭayaḥ
Vocativekuṭe kuṭī kuṭayaḥ
Accusativekuṭim kuṭī kuṭīn
Instrumentalkuṭinā kuṭibhyām kuṭibhiḥ
Dativekuṭaye kuṭibhyām kuṭibhyaḥ
Ablativekuṭeḥ kuṭibhyām kuṭibhyaḥ
Genitivekuṭeḥ kuṭyoḥ kuṭīnām
Locativekuṭau kuṭyoḥ kuṭiṣu

Compound kuṭi -

Adverb -kuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria