Declension table of ?kuṭhi

Deva

NeuterSingularDualPlural
Nominativekuṭhi kuṭhinī kuṭhīni
Vocativekuṭhi kuṭhinī kuṭhīni
Accusativekuṭhi kuṭhinī kuṭhīni
Instrumentalkuṭhinā kuṭhibhyām kuṭhibhiḥ
Dativekuṭhine kuṭhibhyām kuṭhibhyaḥ
Ablativekuṭhinaḥ kuṭhibhyām kuṭhibhyaḥ
Genitivekuṭhinaḥ kuṭhinoḥ kuṭhīnām
Locativekuṭhini kuṭhinoḥ kuṭhiṣu

Compound kuṭhi -

Adverb -kuṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria