Declension table of kuṭaka

Deva

NeuterSingularDualPlural
Nominativekuṭakam kuṭake kuṭakāni
Vocativekuṭaka kuṭake kuṭakāni
Accusativekuṭakam kuṭake kuṭakāni
Instrumentalkuṭakena kuṭakābhyām kuṭakaiḥ
Dativekuṭakāya kuṭakābhyām kuṭakebhyaḥ
Ablativekuṭakāt kuṭakābhyām kuṭakebhyaḥ
Genitivekuṭakasya kuṭakayoḥ kuṭakānām
Locativekuṭake kuṭakayoḥ kuṭakeṣu

Compound kuṭaka -

Adverb -kuṭakam -kuṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria