Declension table of kuṭaka

Deva

MasculineSingularDualPlural
Nominativekuṭakaḥ kuṭakau kuṭakāḥ
Vocativekuṭaka kuṭakau kuṭakāḥ
Accusativekuṭakam kuṭakau kuṭakān
Instrumentalkuṭakena kuṭakābhyām kuṭakaiḥ kuṭakebhiḥ
Dativekuṭakāya kuṭakābhyām kuṭakebhyaḥ
Ablativekuṭakāt kuṭakābhyām kuṭakebhyaḥ
Genitivekuṭakasya kuṭakayoḥ kuṭakānām
Locativekuṭake kuṭakayoḥ kuṭakeṣu

Compound kuṭaka -

Adverb -kuṭakam -kuṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria