Declension table of ?kuṭaṅgaka

Deva

MasculineSingularDualPlural
Nominativekuṭaṅgakaḥ kuṭaṅgakau kuṭaṅgakāḥ
Vocativekuṭaṅgaka kuṭaṅgakau kuṭaṅgakāḥ
Accusativekuṭaṅgakam kuṭaṅgakau kuṭaṅgakān
Instrumentalkuṭaṅgakena kuṭaṅgakābhyām kuṭaṅgakaiḥ kuṭaṅgakebhiḥ
Dativekuṭaṅgakāya kuṭaṅgakābhyām kuṭaṅgakebhyaḥ
Ablativekuṭaṅgakāt kuṭaṅgakābhyām kuṭaṅgakebhyaḥ
Genitivekuṭaṅgakasya kuṭaṅgakayoḥ kuṭaṅgakānām
Locativekuṭaṅgake kuṭaṅgakayoḥ kuṭaṅgakeṣu

Compound kuṭaṅgaka -

Adverb -kuṭaṅgakam -kuṭaṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria