Declension table of ?kuṭaṅga

Deva

MasculineSingularDualPlural
Nominativekuṭaṅgaḥ kuṭaṅgau kuṭaṅgāḥ
Vocativekuṭaṅga kuṭaṅgau kuṭaṅgāḥ
Accusativekuṭaṅgam kuṭaṅgau kuṭaṅgān
Instrumentalkuṭaṅgena kuṭaṅgābhyām kuṭaṅgaiḥ kuṭaṅgebhiḥ
Dativekuṭaṅgāya kuṭaṅgābhyām kuṭaṅgebhyaḥ
Ablativekuṭaṅgāt kuṭaṅgābhyām kuṭaṅgebhyaḥ
Genitivekuṭaṅgasya kuṭaṅgayoḥ kuṭaṅgānām
Locativekuṭaṅge kuṭaṅgayoḥ kuṭaṅgeṣu

Compound kuṭaṅga -

Adverb -kuṭaṅgam -kuṭaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria