Declension table of ?kuṭṭitā

Deva

FeminineSingularDualPlural
Nominativekuṭṭitā kuṭṭite kuṭṭitāḥ
Vocativekuṭṭite kuṭṭite kuṭṭitāḥ
Accusativekuṭṭitām kuṭṭite kuṭṭitāḥ
Instrumentalkuṭṭitayā kuṭṭitābhyām kuṭṭitābhiḥ
Dativekuṭṭitāyai kuṭṭitābhyām kuṭṭitābhyaḥ
Ablativekuṭṭitāyāḥ kuṭṭitābhyām kuṭṭitābhyaḥ
Genitivekuṭṭitāyāḥ kuṭṭitayoḥ kuṭṭitānām
Locativekuṭṭitāyām kuṭṭitayoḥ kuṭṭitāsu

Adverb -kuṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria