Declension table of ?kuṭṭapracaraṇa

Deva

MasculineSingularDualPlural
Nominativekuṭṭapracaraṇaḥ kuṭṭapracaraṇau kuṭṭapracaraṇāḥ
Vocativekuṭṭapracaraṇa kuṭṭapracaraṇau kuṭṭapracaraṇāḥ
Accusativekuṭṭapracaraṇam kuṭṭapracaraṇau kuṭṭapracaraṇān
Instrumentalkuṭṭapracaraṇena kuṭṭapracaraṇābhyām kuṭṭapracaraṇaiḥ kuṭṭapracaraṇebhiḥ
Dativekuṭṭapracaraṇāya kuṭṭapracaraṇābhyām kuṭṭapracaraṇebhyaḥ
Ablativekuṭṭapracaraṇāt kuṭṭapracaraṇābhyām kuṭṭapracaraṇebhyaḥ
Genitivekuṭṭapracaraṇasya kuṭṭapracaraṇayoḥ kuṭṭapracaraṇānām
Locativekuṭṭapracaraṇe kuṭṭapracaraṇayoḥ kuṭṭapracaraṇeṣu

Compound kuṭṭapracaraṇa -

Adverb -kuṭṭapracaraṇam -kuṭṭapracaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria