Declension table of ?kuṭṭantī

Deva

FeminineSingularDualPlural
Nominativekuṭṭantī kuṭṭantyau kuṭṭantyaḥ
Vocativekuṭṭanti kuṭṭantyau kuṭṭantyaḥ
Accusativekuṭṭantīm kuṭṭantyau kuṭṭantīḥ
Instrumentalkuṭṭantyā kuṭṭantībhyām kuṭṭantībhiḥ
Dativekuṭṭantyai kuṭṭantībhyām kuṭṭantībhyaḥ
Ablativekuṭṭantyāḥ kuṭṭantībhyām kuṭṭantībhyaḥ
Genitivekuṭṭantyāḥ kuṭṭantyoḥ kuṭṭantīnām
Locativekuṭṭantyām kuṭṭantyoḥ kuṭṭantīṣu

Compound kuṭṭanti - kuṭṭantī -

Adverb -kuṭṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria