Declension table of ?kuṭṭakavyavahāra

Deva

MasculineSingularDualPlural
Nominativekuṭṭakavyavahāraḥ kuṭṭakavyavahārau kuṭṭakavyavahārāḥ
Vocativekuṭṭakavyavahāra kuṭṭakavyavahārau kuṭṭakavyavahārāḥ
Accusativekuṭṭakavyavahāram kuṭṭakavyavahārau kuṭṭakavyavahārān
Instrumentalkuṭṭakavyavahāreṇa kuṭṭakavyavahārābhyām kuṭṭakavyavahāraiḥ kuṭṭakavyavahārebhiḥ
Dativekuṭṭakavyavahārāya kuṭṭakavyavahārābhyām kuṭṭakavyavahārebhyaḥ
Ablativekuṭṭakavyavahārāt kuṭṭakavyavahārābhyām kuṭṭakavyavahārebhyaḥ
Genitivekuṭṭakavyavahārasya kuṭṭakavyavahārayoḥ kuṭṭakavyavahārāṇām
Locativekuṭṭakavyavahāre kuṭṭakavyavahārayoḥ kuṭṭakavyavahāreṣu

Compound kuṭṭakavyavahāra -

Adverb -kuṭṭakavyavahāram -kuṭṭakavyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria