Declension table of ?kuṭṭakādhyāya

Deva

MasculineSingularDualPlural
Nominativekuṭṭakādhyāyaḥ kuṭṭakādhyāyau kuṭṭakādhyāyāḥ
Vocativekuṭṭakādhyāya kuṭṭakādhyāyau kuṭṭakādhyāyāḥ
Accusativekuṭṭakādhyāyam kuṭṭakādhyāyau kuṭṭakādhyāyān
Instrumentalkuṭṭakādhyāyena kuṭṭakādhyāyābhyām kuṭṭakādhyāyaiḥ kuṭṭakādhyāyebhiḥ
Dativekuṭṭakādhyāyāya kuṭṭakādhyāyābhyām kuṭṭakādhyāyebhyaḥ
Ablativekuṭṭakādhyāyāt kuṭṭakādhyāyābhyām kuṭṭakādhyāyebhyaḥ
Genitivekuṭṭakādhyāyasya kuṭṭakādhyāyayoḥ kuṭṭakādhyāyānām
Locativekuṭṭakādhyāye kuṭṭakādhyāyayoḥ kuṭṭakādhyāyeṣu

Compound kuṭṭakādhyāya -

Adverb -kuṭṭakādhyāyam -kuṭṭakādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria