Declension table of ?kuṭṭahārikā

Deva

FeminineSingularDualPlural
Nominativekuṭṭahārikā kuṭṭahārike kuṭṭahārikāḥ
Vocativekuṭṭahārike kuṭṭahārike kuṭṭahārikāḥ
Accusativekuṭṭahārikām kuṭṭahārike kuṭṭahārikāḥ
Instrumentalkuṭṭahārikayā kuṭṭahārikābhyām kuṭṭahārikābhiḥ
Dativekuṭṭahārikāyai kuṭṭahārikābhyām kuṭṭahārikābhyaḥ
Ablativekuṭṭahārikāyāḥ kuṭṭahārikābhyām kuṭṭahārikābhyaḥ
Genitivekuṭṭahārikāyāḥ kuṭṭahārikayoḥ kuṭṭahārikāṇām
Locativekuṭṭahārikāyām kuṭṭahārikayoḥ kuṭṭahārikāsu

Adverb -kuṭṭahārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria